A 443-25 Gāyatrīnyāsa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/25
Title: Gāyatrīnyāsa
Dimensions: 13.1 x 7.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6306
Remarks:


Reel No. A 443-25 Inventory No. 22746

Title Gāyatrīnyāsa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 13.1 x 7.5 cm

Folios 4

Lines per Folio 9–12

Foliation figures in the upper left-hand and lower right-hand margins on the verso

Place of Deposit NAK

Accession No. 5/6306

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

hariḥ oṃ vasiṣṭhaśāpavimocanamaṃtrasya brahmaviṣṇurudrā ṛṣayaḥ śirasi anuṣṭubādichaṃdāṃsi mukhe trayīmūrtidevatā hṛdaye visiṣṭhaśāpavimocane viniyogaḥ

oṃ brahmaṇe hṛdayāya namaḥ oṃ viṣṇave śikhāyai namaḥ oṃ rudrāya kavacāya huṃ oṃ vāyave astrāya phaṭ oṃ avāyavyayā āvhaye namaḥ (fol. 1v1–6)

End

yo devaḥ savitāsmākaṃ dhidhrmādigocarāḥ prerayan tasya yadgarbhas tadvareṇyam upāsmahe iti savituḥ prerakasya vareṇyaṃ bhajanīyaḥ bhargaḥ saṃsārabharjanāt saccidānaṃdātmakaṃ rūpaṃ dhīmahī dhyāye mayaḥ savitānaḥ asmākaṃ karmādiviṣayāḥ buddhipracodayād vareṇyaṃ varaṇīyaṃ vasya savituḥ bhargaḥ pāpabhaṃjanaṃ tejima[ya]rūpaṃ yamaḥ evaṃ gāyatryarthaṃ bhāvayitvāśrīgabhastīśvarārpaṇam astu (fol. 6v4–9)

Colophon

 (fol. )

Microfilm Details

Reel No. A 443/25

Date of Filming 13-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 09-10-2009

Bibliography