A 443-25 Gāyatrīnyāsa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 443/25
Title: Gāyatrīnyāsa
Dimensions: 13.1 x 7.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6306
Remarks:
Reel No. A 443-25 Inventory No. 22746
Title Gāyatrīnyāsa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 13.1 x 7.5 cm
Folios 4
Lines per Folio 9–12
Foliation figures in the upper left-hand and lower right-hand margins on the verso
Place of Deposit NAK
Accession No. 5/6306
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
hariḥ oṃ vasiṣṭhaśāpavimocanamaṃtrasya brahmaviṣṇurudrā ṛṣayaḥ śirasi anuṣṭubādichaṃdāṃsi mukhe trayīmūrtidevatā hṛdaye visiṣṭhaśāpavimocane viniyogaḥ
oṃ brahmaṇe hṛdayāya namaḥ oṃ viṣṇave śikhāyai namaḥ oṃ rudrāya kavacāya huṃ oṃ vāyave astrāya phaṭ oṃ avāyavyayā āvhaye namaḥ (fol. 1v1–6)
End
yo devaḥ savitāsmākaṃ dhidhrmādigocarāḥ prerayan tasya yadgarbhas tadvareṇyam upāsmahe iti savituḥ prerakasya vareṇyaṃ bhajanīyaḥ bhargaḥ saṃsārabharjanāt saccidānaṃdātmakaṃ rūpaṃ dhīmahī dhyāye mayaḥ savitānaḥ asmākaṃ karmādiviṣayāḥ buddhipracodayād vareṇyaṃ varaṇīyaṃ vasya savituḥ bhargaḥ pāpabhaṃjanaṃ tejima[ya]rūpaṃ yamaḥ evaṃ gāyatryarthaṃ bhāvayitvāśrīgabhastīśvarārpaṇam astu (fol. 6v4–9)
Colophon
(fol. )
Microfilm Details
Reel No. A 443/25
Date of Filming 13-11-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 09-10-2009
Bibliography